B 194-23 Mahānirvāṇaguhyakālīṣoḍhānyāsavidhi
Manuscript culture infobox
Filmed in: B 194/23
Title: Mahānirvāṇaguhyakālīṣoḍhānyāsavidhi
Dimensions: 30 x 12 cm x 123 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/51
Remarks: continues to B 195/1
Reel No. B 0194-23 _ B 0195/01
Inventory No. 33282
Title Mahānirvāṇaguhyakālῑṣoḍhānyāsavidhi
Remarks
Author
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material Paper
State complete
Size 30.0x 12.0 cm
Binding Hole(s)
Folios 123
Lines per Page 15
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/51
Manuscript Features
Excerpts
Beginning
❖ śrīmahānirvvāṇaguhyakālikāyai namaḥ || ||
atha mahānirvāṇaṣoḍhānyāsaḥ ||
oṁ asya śrīmahānirvvāṇaṣoḍhānyāsasya paṃcaśikha ṛṣiḥ atijagatī chaṃdaḥ śrīmahānirvvāṇaguhyakālī devatā phreṁ bījaṃ khphreṁ śaktiḥ ▒ kīlakaṃ ▒ tattvaṃ mahānirvvāṇaṣoḍhānyāse jape viniyogaḥ || || śirasi, paṃcaśikhaṛṣaye namaḥ || mukhe atijagatīchaṃdase namaḥ || hṛdi śrīmahānirvvāṇaguhyakālīkāyai devatāyai namaḥ || guhye phreṁ bījāya namaḥ || pādayoḥ khphreṁ śaktaye namaḥ || sarvvāṃge ▒ kīlakāya namaḥ || mama śrīmahānirvvāṇaguhyakālīdevatāprasādasidhyarthe jape viniyogaḥ || || (fol. 1v1–2r1; exp. 3t1–b1)
End
iti ṣoḍhātrayaṃ proktaṃ, vivicya tava pārvvati ||
utttarottarataḥ śreṣṭhaṃ, śambhunā svayam īritaṃ ||
mahānirvvāṇaṣoḍhāʼkhyā, sarvvaśeṣe tvayeritā ||
na tattulye smṛte ākhyā, syātāṃ yady apy anuttame |\
pāpatṛṇyāraṇir iyaṃ, siddhiratnamahāsvaniḥ ||
bhogecchā kalpalatikā duḥkhaśokaughakarttarī ||
yadīcchase guhyakālīṃ, saṃmukhīkarttum aṃjasā ||
tadā nirvvāṇaṣoḍhāṃ tvaṃ, kurvvīthā bhaktibhāvitā || || (exps. 31t4–b2)
Colophon
ity ādināthaviracitāyāṃ mahākālasaṃhitāyāṃ mahānirvvāṇaṣoḍhānyāsoddhāraḥ samāptaḥ || śubham || ||
śrīkaṇṭho nījakaṇṭhalaṃbitalasadrudrākṣamālāpaṭe,
dhatteyaṃ likhitaṃ sunīlagarauksaṃchādanāchāditaṃ ||
devānām api durllabhaṃ mahimahānirvvāṇaṣoḍhābhidho,
nyāso maṃgalamaṃgalo vijayate śrīguhyakālyāś ciraṃ ||
taṃ pratyarthinṛpottamāṃgavilasat koṭīraratnāvali,-
‥ ‥ cchrīpadapaṃkarudraṇabahādūrsīṃhasaṃcoditaḥ ||
durgānāthadharāsuro ʼkhiladharā ‥ ‥ tāṃghridvayaḥ,
kasyāścic caraṇāraviṃdayugalaṃ prākāśayad bhāvayan || || (exp. 31b2–7)
Microfilm Details
Reel No. B 0194-23 _ B 0195/01
Date of Filming not indicated
Exposures 100 + 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 18-04-2012
Bibliography