B 194-23 Mahānirvāṇaguhyakālīṣoḍhānyāsavidhi

Manuscript culture infobox

Filmed in: B 194/23
Title: Mahānirvāṇaguhyakālīṣoḍhānyāsavidhi
Dimensions: 30 x 12 cm x 123 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/51
Remarks: continues to B 195/1


Reel No. B 0194-23 _ B 0195/01

Inventory No. 33282

Title Mahānirvāṇaguhyakālῑṣoḍhānyāsavidhi

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 30.0x 12.0 cm

Binding Hole(s)

Folios 123

Lines per Page 15

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/51

Manuscript Features

Excerpts

Beginning

❖ śrīmahānirvvāṇaguhyakālikāyai namaḥ || ||


atha mahānirvāṇaṣoḍhānyāsaḥ ||

oṁ asya śrīmahānirvvāṇaṣoḍhānyāsasya paṃcaśikha ṛṣiḥ atijagatī chaṃdaḥ śrīmahānirvvāṇaguhyakālī devatā phreṁ bījaṃ khphreṁ śaktiḥ ▒ kīlakaṃ ▒ tattvaṃ mahānirvvāṇaṣoḍhānyāse jape viniyogaḥ || || śirasi, paṃcaśikhaṛṣaye namaḥ || mukhe atijagatīchaṃdase namaḥ || hṛdi śrīmahānirvvāṇaguhyakālīkāyai devatāyai namaḥ || guhye phreṁ bījāya namaḥ || pādayoḥ khphreṁ śaktaye namaḥ || sarvvāṃge ▒ kīlakāya namaḥ || mama śrīmahānirvvāṇaguhyakālīdevatāprasādasidhyarthe jape viniyogaḥ || || (fol. 1v1–2r1; exp. 3t1–b1)



End

iti ṣoḍhātrayaṃ proktaṃ, vivicya tava pārvvati ||

utttarottarataḥ śreṣṭhaṃ, śambhunā svayam īritaṃ ||


mahānirvvāṇaṣoḍhāʼkhyā, sarvvaśeṣe tvayeritā ||

na tattulye smṛte ākhyā, syātāṃ yady apy anuttame |\


pāpatṛṇyāraṇir iyaṃ, siddhiratnamahāsvaniḥ ||

bhogecchā kalpalatikā duḥkhaśokaughakarttarī ||


yadīcchase guhyakālīṃ, saṃmukhīkarttum aṃjasā ||

tadā nirvvāṇaṣoḍhāṃ tvaṃ, kurvvīthā bhaktibhāvitā || || (exps. 31t4–b2)


Colophon

ity ādināthaviracitāyāṃ mahākālasaṃhitāyāṃ mahānirvvāṇaṣoḍhānyāsoddhāraḥ samāptaḥ || śubham || ||

śrīkaṇṭho nījakaṇṭhalaṃbitalasadrudrākṣamālāpaṭe,

dhatteyaṃ likhitaṃ sunīlagarauksaṃchādanāchāditaṃ ||

devānām api durllabhaṃ mahimahānirvvāṇaṣoḍhābhidho,

nyāso maṃgalamaṃgalo vijayate śrīguhyakālyāś ciraṃ ||

taṃ pratyarthinṛpottamāṃgavilasat koṭīraratnāvali,-

‥ ‥ cchrīpadapaṃkarudraṇabahādūrsīṃhasaṃcoditaḥ ||

durgānāthadharāsuro ʼkhiladharā ‥ ‥ tāṃghridvayaḥ,

kasyāścic caraṇāraviṃdayugalaṃ prākāśayad bhāvayan || || (exp. 31b2–7)

Microfilm Details

Reel No. B 0194-23 _ B 0195/01

Date of Filming not indicated

Exposures 100 + 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 18-04-2012

Bibliography